Not known Factual Statements About bhairav kavach



तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम्

पातु शाकिनिकापुत्रः सैन्यं मे कालभैरवः ।

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

 

ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।

These texts Perform a very essential job from the Sarma (new translation) traditions of Tibetan Buddhism, Specifically among the Gelug university in which Vajrabhairava is amongst the three central highest yoga tantra tactics on the lineage.[35]

इसका जप कवच से पहले और bhairav kavach बाद में ११ या २१ बार करें ॥

मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Leave a Reply

Your email address will not be published. Required fields are marked *